Declension table of ?saṃsparśanā

Deva

FeminineSingularDualPlural
Nominativesaṃsparśanā saṃsparśane saṃsparśanāḥ
Vocativesaṃsparśane saṃsparśane saṃsparśanāḥ
Accusativesaṃsparśanām saṃsparśane saṃsparśanāḥ
Instrumentalsaṃsparśanayā saṃsparśanābhyām saṃsparśanābhiḥ
Dativesaṃsparśanāyai saṃsparśanābhyām saṃsparśanābhyaḥ
Ablativesaṃsparśanāyāḥ saṃsparśanābhyām saṃsparśanābhyaḥ
Genitivesaṃsparśanāyāḥ saṃsparśanayoḥ saṃsparśanānām
Locativesaṃsparśanāyām saṃsparśanayoḥ saṃsparśanāsu

Adverb -saṃsparśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria