Declension table of ?saṃsparśana

Deva

NeuterSingularDualPlural
Nominativesaṃsparśanam saṃsparśane saṃsparśanāni
Vocativesaṃsparśana saṃsparśane saṃsparśanāni
Accusativesaṃsparśanam saṃsparśane saṃsparśanāni
Instrumentalsaṃsparśanena saṃsparśanābhyām saṃsparśanaiḥ
Dativesaṃsparśanāya saṃsparśanābhyām saṃsparśanebhyaḥ
Ablativesaṃsparśanāt saṃsparśanābhyām saṃsparśanebhyaḥ
Genitivesaṃsparśanasya saṃsparśanayoḥ saṃsparśanānām
Locativesaṃsparśane saṃsparśanayoḥ saṃsparśaneṣu

Compound saṃsparśana -

Adverb -saṃsparśanam -saṃsparśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria