Declension table of ?saṃsparśana

Deva

MasculineSingularDualPlural
Nominativesaṃsparśanaḥ saṃsparśanau saṃsparśanāḥ
Vocativesaṃsparśana saṃsparśanau saṃsparśanāḥ
Accusativesaṃsparśanam saṃsparśanau saṃsparśanān
Instrumentalsaṃsparśanena saṃsparśanābhyām saṃsparśanaiḥ saṃsparśanebhiḥ
Dativesaṃsparśanāya saṃsparśanābhyām saṃsparśanebhyaḥ
Ablativesaṃsparśanāt saṃsparśanābhyām saṃsparśanebhyaḥ
Genitivesaṃsparśanasya saṃsparśanayoḥ saṃsparśanānām
Locativesaṃsparśane saṃsparśanayoḥ saṃsparśaneṣu

Compound saṃsparśana -

Adverb -saṃsparśanam -saṃsparśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria