Declension table of ?saṃsparśajā

Deva

FeminineSingularDualPlural
Nominativesaṃsparśajā saṃsparśaje saṃsparśajāḥ
Vocativesaṃsparśaje saṃsparśaje saṃsparśajāḥ
Accusativesaṃsparśajām saṃsparśaje saṃsparśajāḥ
Instrumentalsaṃsparśajayā saṃsparśajābhyām saṃsparśajābhiḥ
Dativesaṃsparśajāyai saṃsparśajābhyām saṃsparśajābhyaḥ
Ablativesaṃsparśajāyāḥ saṃsparśajābhyām saṃsparśajābhyaḥ
Genitivesaṃsparśajāyāḥ saṃsparśajayoḥ saṃsparśajānām
Locativesaṃsparśajāyām saṃsparśajayoḥ saṃsparśajāsu

Adverb -saṃsparśajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria