Declension table of ?saṃsparśaja

Deva

NeuterSingularDualPlural
Nominativesaṃsparśajam saṃsparśaje saṃsparśajāni
Vocativesaṃsparśaja saṃsparśaje saṃsparśajāni
Accusativesaṃsparśajam saṃsparśaje saṃsparśajāni
Instrumentalsaṃsparśajena saṃsparśajābhyām saṃsparśajaiḥ
Dativesaṃsparśajāya saṃsparśajābhyām saṃsparśajebhyaḥ
Ablativesaṃsparśajāt saṃsparśajābhyām saṃsparśajebhyaḥ
Genitivesaṃsparśajasya saṃsparśajayoḥ saṃsparśajānām
Locativesaṃsparśaje saṃsparśajayoḥ saṃsparśajeṣu

Compound saṃsparśaja -

Adverb -saṃsparśajam -saṃsparśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria