Declension table of ?saṃsparśaja

Deva

MasculineSingularDualPlural
Nominativesaṃsparśajaḥ saṃsparśajau saṃsparśajāḥ
Vocativesaṃsparśaja saṃsparśajau saṃsparśajāḥ
Accusativesaṃsparśajam saṃsparśajau saṃsparśajān
Instrumentalsaṃsparśajena saṃsparśajābhyām saṃsparśajaiḥ saṃsparśajebhiḥ
Dativesaṃsparśajāya saṃsparśajābhyām saṃsparśajebhyaḥ
Ablativesaṃsparśajāt saṃsparśajābhyām saṃsparśajebhyaḥ
Genitivesaṃsparśajasya saṃsparśajayoḥ saṃsparśajānām
Locativesaṃsparśaje saṃsparśajayoḥ saṃsparśajeṣu

Compound saṃsparśaja -

Adverb -saṃsparśajam -saṃsparśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria