Declension table of saṃsparśa

Deva

MasculineSingularDualPlural
Nominativesaṃsparśaḥ saṃsparśau saṃsparśāḥ
Vocativesaṃsparśa saṃsparśau saṃsparśāḥ
Accusativesaṃsparśam saṃsparśau saṃsparśān
Instrumentalsaṃsparśena saṃsparśābhyām saṃsparśaiḥ saṃsparśebhiḥ
Dativesaṃsparśāya saṃsparśābhyām saṃsparśebhyaḥ
Ablativesaṃsparśāt saṃsparśābhyām saṃsparśebhyaḥ
Genitivesaṃsparśasya saṃsparśayoḥ saṃsparśānām
Locativesaṃsparśe saṃsparśayoḥ saṃsparśeṣu

Compound saṃsparśa -

Adverb -saṃsparśam -saṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria