Declension table of ?saṃspardhā

Deva

FeminineSingularDualPlural
Nominativesaṃspardhā saṃspardhe saṃspardhāḥ
Vocativesaṃspardhe saṃspardhe saṃspardhāḥ
Accusativesaṃspardhām saṃspardhe saṃspardhāḥ
Instrumentalsaṃspardhayā saṃspardhābhyām saṃspardhābhiḥ
Dativesaṃspardhāyai saṃspardhābhyām saṃspardhābhyaḥ
Ablativesaṃspardhāyāḥ saṃspardhābhyām saṃspardhābhyaḥ
Genitivesaṃspardhāyāḥ saṃspardhayoḥ saṃspardhānām
Locativesaṃspardhāyām saṃspardhayoḥ saṃspardhāsu

Adverb -saṃspardham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria