Declension table of ?saṃspaṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃspaṣṭā saṃspaṣṭe saṃspaṣṭāḥ
Vocativesaṃspaṣṭe saṃspaṣṭe saṃspaṣṭāḥ
Accusativesaṃspaṣṭām saṃspaṣṭe saṃspaṣṭāḥ
Instrumentalsaṃspaṣṭayā saṃspaṣṭābhyām saṃspaṣṭābhiḥ
Dativesaṃspaṣṭāyai saṃspaṣṭābhyām saṃspaṣṭābhyaḥ
Ablativesaṃspaṣṭāyāḥ saṃspaṣṭābhyām saṃspaṣṭābhyaḥ
Genitivesaṃspaṣṭāyāḥ saṃspaṣṭayoḥ saṃspaṣṭānām
Locativesaṃspaṣṭāyām saṃspaṣṭayoḥ saṃspaṣṭāsu

Adverb -saṃspaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria