Declension table of ?saṃspaṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃspaṣṭam saṃspaṣṭe saṃspaṣṭāni
Vocativesaṃspaṣṭa saṃspaṣṭe saṃspaṣṭāni
Accusativesaṃspaṣṭam saṃspaṣṭe saṃspaṣṭāni
Instrumentalsaṃspaṣṭena saṃspaṣṭābhyām saṃspaṣṭaiḥ
Dativesaṃspaṣṭāya saṃspaṣṭābhyām saṃspaṣṭebhyaḥ
Ablativesaṃspaṣṭāt saṃspaṣṭābhyām saṃspaṣṭebhyaḥ
Genitivesaṃspaṣṭasya saṃspaṣṭayoḥ saṃspaṣṭānām
Locativesaṃspaṣṭe saṃspaṣṭayoḥ saṃspaṣṭeṣu

Compound saṃspaṣṭa -

Adverb -saṃspaṣṭam -saṃspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria