Declension table of ?saṃspaṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃspaṣṭaḥ saṃspaṣṭau saṃspaṣṭāḥ
Vocativesaṃspaṣṭa saṃspaṣṭau saṃspaṣṭāḥ
Accusativesaṃspaṣṭam saṃspaṣṭau saṃspaṣṭān
Instrumentalsaṃspaṣṭena saṃspaṣṭābhyām saṃspaṣṭaiḥ saṃspaṣṭebhiḥ
Dativesaṃspaṣṭāya saṃspaṣṭābhyām saṃspaṣṭebhyaḥ
Ablativesaṃspaṣṭāt saṃspaṣṭābhyām saṃspaṣṭebhyaḥ
Genitivesaṃspaṣṭasya saṃspaṣṭayoḥ saṃspaṣṭānām
Locativesaṃspaṣṭe saṃspaṣṭayoḥ saṃspaṣṭeṣu

Compound saṃspaṣṭa -

Adverb -saṃspaṣṭam -saṃspaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria