Declension table of ?saṃspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃspṛṣṭā saṃspṛṣṭe saṃspṛṣṭāḥ
Vocativesaṃspṛṣṭe saṃspṛṣṭe saṃspṛṣṭāḥ
Accusativesaṃspṛṣṭām saṃspṛṣṭe saṃspṛṣṭāḥ
Instrumentalsaṃspṛṣṭayā saṃspṛṣṭābhyām saṃspṛṣṭābhiḥ
Dativesaṃspṛṣṭāyai saṃspṛṣṭābhyām saṃspṛṣṭābhyaḥ
Ablativesaṃspṛṣṭāyāḥ saṃspṛṣṭābhyām saṃspṛṣṭābhyaḥ
Genitivesaṃspṛṣṭāyāḥ saṃspṛṣṭayoḥ saṃspṛṣṭānām
Locativesaṃspṛṣṭāyām saṃspṛṣṭayoḥ saṃspṛṣṭāsu

Adverb -saṃspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria