Declension table of saṃspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃspṛṣṭaḥ saṃspṛṣṭau saṃspṛṣṭāḥ
Vocativesaṃspṛṣṭa saṃspṛṣṭau saṃspṛṣṭāḥ
Accusativesaṃspṛṣṭam saṃspṛṣṭau saṃspṛṣṭān
Instrumentalsaṃspṛṣṭena saṃspṛṣṭābhyām saṃspṛṣṭaiḥ saṃspṛṣṭebhiḥ
Dativesaṃspṛṣṭāya saṃspṛṣṭābhyām saṃspṛṣṭebhyaḥ
Ablativesaṃspṛṣṭāt saṃspṛṣṭābhyām saṃspṛṣṭebhyaḥ
Genitivesaṃspṛṣṭasya saṃspṛṣṭayoḥ saṃspṛṣṭānām
Locativesaṃspṛṣṭe saṃspṛṣṭayoḥ saṃspṛṣṭeṣu

Compound saṃspṛṣṭa -

Adverb -saṃspṛṣṭam -saṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria