Declension table of ?saṃsnehana

Deva

NeuterSingularDualPlural
Nominativesaṃsnehanam saṃsnehane saṃsnehanāni
Vocativesaṃsnehana saṃsnehane saṃsnehanāni
Accusativesaṃsnehanam saṃsnehane saṃsnehanāni
Instrumentalsaṃsnehanena saṃsnehanābhyām saṃsnehanaiḥ
Dativesaṃsnehanāya saṃsnehanābhyām saṃsnehanebhyaḥ
Ablativesaṃsnehanāt saṃsnehanābhyām saṃsnehanebhyaḥ
Genitivesaṃsnehanasya saṃsnehanayoḥ saṃsnehanānām
Locativesaṃsnehane saṃsnehanayoḥ saṃsnehaneṣu

Compound saṃsnehana -

Adverb -saṃsnehanam -saṃsnehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria