Declension table of ?saṃsnātā

Deva

FeminineSingularDualPlural
Nominativesaṃsnātā saṃsnāte saṃsnātāḥ
Vocativesaṃsnāte saṃsnāte saṃsnātāḥ
Accusativesaṃsnātām saṃsnāte saṃsnātāḥ
Instrumentalsaṃsnātayā saṃsnātābhyām saṃsnātābhiḥ
Dativesaṃsnātāyai saṃsnātābhyām saṃsnātābhyaḥ
Ablativesaṃsnātāyāḥ saṃsnātābhyām saṃsnātābhyaḥ
Genitivesaṃsnātāyāḥ saṃsnātayoḥ saṃsnātānām
Locativesaṃsnātāyām saṃsnātayoḥ saṃsnātāsu

Adverb -saṃsnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria