Declension table of ?saṃsnāta

Deva

NeuterSingularDualPlural
Nominativesaṃsnātam saṃsnāte saṃsnātāni
Vocativesaṃsnāta saṃsnāte saṃsnātāni
Accusativesaṃsnātam saṃsnāte saṃsnātāni
Instrumentalsaṃsnātena saṃsnātābhyām saṃsnātaiḥ
Dativesaṃsnātāya saṃsnātābhyām saṃsnātebhyaḥ
Ablativesaṃsnātāt saṃsnātābhyām saṃsnātebhyaḥ
Genitivesaṃsnātasya saṃsnātayoḥ saṃsnātānām
Locativesaṃsnāte saṃsnātayoḥ saṃsnāteṣu

Compound saṃsnāta -

Adverb -saṃsnātam -saṃsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria