Declension table of ?saṃsnāna

Deva

NeuterSingularDualPlural
Nominativesaṃsnānam saṃsnāne saṃsnānāni
Vocativesaṃsnāna saṃsnāne saṃsnānāni
Accusativesaṃsnānam saṃsnāne saṃsnānāni
Instrumentalsaṃsnānena saṃsnānābhyām saṃsnānaiḥ
Dativesaṃsnānāya saṃsnānābhyām saṃsnānebhyaḥ
Ablativesaṃsnānāt saṃsnānābhyām saṃsnānebhyaḥ
Genitivesaṃsnānasya saṃsnānayoḥ saṃsnānānām
Locativesaṃsnāne saṃsnānayoḥ saṃsnāneṣu

Compound saṃsnāna -

Adverb -saṃsnānam -saṃsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria