Declension table of ?saṃsmera

Deva

MasculineSingularDualPlural
Nominativesaṃsmeraḥ saṃsmerau saṃsmerāḥ
Vocativesaṃsmera saṃsmerau saṃsmerāḥ
Accusativesaṃsmeram saṃsmerau saṃsmerān
Instrumentalsaṃsmereṇa saṃsmerābhyām saṃsmeraiḥ saṃsmerebhiḥ
Dativesaṃsmerāya saṃsmerābhyām saṃsmerebhyaḥ
Ablativesaṃsmerāt saṃsmerābhyām saṃsmerebhyaḥ
Genitivesaṃsmerasya saṃsmerayoḥ saṃsmerāṇām
Locativesaṃsmere saṃsmerayoḥ saṃsmereṣu

Compound saṃsmera -

Adverb -saṃsmeram -saṃsmerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria