Declension table of ?saṃsmaraṇīyaśabhā

Deva

FeminineSingularDualPlural
Nominativesaṃsmaraṇīyaśabhā saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāḥ
Vocativesaṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāḥ
Accusativesaṃsmaraṇīyaśabhām saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāḥ
Instrumentalsaṃsmaraṇīyaśabhayā saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhābhiḥ
Dativesaṃsmaraṇīyaśabhāyai saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhābhyaḥ
Ablativesaṃsmaraṇīyaśabhāyāḥ saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhābhyaḥ
Genitivesaṃsmaraṇīyaśabhāyāḥ saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabhānām
Locativesaṃsmaraṇīyaśabhāyām saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabhāsu

Adverb -saṃsmaraṇīyaśabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria