Declension table of ?saṃsmaraṇīyaśabha

Deva

NeuterSingularDualPlural
Nominativesaṃsmaraṇīyaśabham saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāni
Vocativesaṃsmaraṇīyaśabha saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāni
Accusativesaṃsmaraṇīyaśabham saṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhāni
Instrumentalsaṃsmaraṇīyaśabhena saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhaiḥ
Dativesaṃsmaraṇīyaśabhāya saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhebhyaḥ
Ablativesaṃsmaraṇīyaśabhāt saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhebhyaḥ
Genitivesaṃsmaraṇīyaśabhasya saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabhānām
Locativesaṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabheṣu

Compound saṃsmaraṇīyaśabha -

Adverb -saṃsmaraṇīyaśabham -saṃsmaraṇīyaśabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria