Declension table of ?saṃsmaraṇīyaśabha

Deva

MasculineSingularDualPlural
Nominativesaṃsmaraṇīyaśabhaḥ saṃsmaraṇīyaśabhau saṃsmaraṇīyaśabhāḥ
Vocativesaṃsmaraṇīyaśabha saṃsmaraṇīyaśabhau saṃsmaraṇīyaśabhāḥ
Accusativesaṃsmaraṇīyaśabham saṃsmaraṇīyaśabhau saṃsmaraṇīyaśabhān
Instrumentalsaṃsmaraṇīyaśabhena saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhaiḥ saṃsmaraṇīyaśabhebhiḥ
Dativesaṃsmaraṇīyaśabhāya saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhebhyaḥ
Ablativesaṃsmaraṇīyaśabhāt saṃsmaraṇīyaśabhābhyām saṃsmaraṇīyaśabhebhyaḥ
Genitivesaṃsmaraṇīyaśabhasya saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabhānām
Locativesaṃsmaraṇīyaśabhe saṃsmaraṇīyaśabhayoḥ saṃsmaraṇīyaśabheṣu

Compound saṃsmaraṇīyaśabha -

Adverb -saṃsmaraṇīyaśabham -saṃsmaraṇīyaśabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria