Declension table of ?saṃsmaraṇīya

Deva

MasculineSingularDualPlural
Nominativesaṃsmaraṇīyaḥ saṃsmaraṇīyau saṃsmaraṇīyāḥ
Vocativesaṃsmaraṇīya saṃsmaraṇīyau saṃsmaraṇīyāḥ
Accusativesaṃsmaraṇīyam saṃsmaraṇīyau saṃsmaraṇīyān
Instrumentalsaṃsmaraṇīyena saṃsmaraṇīyābhyām saṃsmaraṇīyaiḥ saṃsmaraṇīyebhiḥ
Dativesaṃsmaraṇīyāya saṃsmaraṇīyābhyām saṃsmaraṇīyebhyaḥ
Ablativesaṃsmaraṇīyāt saṃsmaraṇīyābhyām saṃsmaraṇīyebhyaḥ
Genitivesaṃsmaraṇīyasya saṃsmaraṇīyayoḥ saṃsmaraṇīyānām
Locativesaṃsmaraṇīye saṃsmaraṇīyayoḥ saṃsmaraṇīyeṣu

Compound saṃsmaraṇīya -

Adverb -saṃsmaraṇīyam -saṃsmaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria