Declension table of ?saṃsmāraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsmāraṇam saṃsmāraṇe saṃsmāraṇāni
Vocativesaṃsmāraṇa saṃsmāraṇe saṃsmāraṇāni
Accusativesaṃsmāraṇam saṃsmāraṇe saṃsmāraṇāni
Instrumentalsaṃsmāraṇena saṃsmāraṇābhyām saṃsmāraṇaiḥ
Dativesaṃsmāraṇāya saṃsmāraṇābhyām saṃsmāraṇebhyaḥ
Ablativesaṃsmāraṇāt saṃsmāraṇābhyām saṃsmāraṇebhyaḥ
Genitivesaṃsmāraṇasya saṃsmāraṇayoḥ saṃsmāraṇānām
Locativesaṃsmāraṇe saṃsmāraṇayoḥ saṃsmāraṇeṣu

Compound saṃsmāraṇa -

Adverb -saṃsmāraṇam -saṃsmāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria