Declension table of ?saṃsmṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃsmṛtā saṃsmṛte saṃsmṛtāḥ
Vocativesaṃsmṛte saṃsmṛte saṃsmṛtāḥ
Accusativesaṃsmṛtām saṃsmṛte saṃsmṛtāḥ
Instrumentalsaṃsmṛtayā saṃsmṛtābhyām saṃsmṛtābhiḥ
Dativesaṃsmṛtāyai saṃsmṛtābhyām saṃsmṛtābhyaḥ
Ablativesaṃsmṛtāyāḥ saṃsmṛtābhyām saṃsmṛtābhyaḥ
Genitivesaṃsmṛtāyāḥ saṃsmṛtayoḥ saṃsmṛtānām
Locativesaṃsmṛtāyām saṃsmṛtayoḥ saṃsmṛtāsu

Adverb -saṃsmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria