Declension table of ?saṃsmṛta

Deva

NeuterSingularDualPlural
Nominativesaṃsmṛtam saṃsmṛte saṃsmṛtāni
Vocativesaṃsmṛta saṃsmṛte saṃsmṛtāni
Accusativesaṃsmṛtam saṃsmṛte saṃsmṛtāni
Instrumentalsaṃsmṛtena saṃsmṛtābhyām saṃsmṛtaiḥ
Dativesaṃsmṛtāya saṃsmṛtābhyām saṃsmṛtebhyaḥ
Ablativesaṃsmṛtāt saṃsmṛtābhyām saṃsmṛtebhyaḥ
Genitivesaṃsmṛtasya saṃsmṛtayoḥ saṃsmṛtānām
Locativesaṃsmṛte saṃsmṛtayoḥ saṃsmṛteṣu

Compound saṃsmṛta -

Adverb -saṃsmṛtam -saṃsmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria