Declension table of ?saṃsmṛta

Deva

MasculineSingularDualPlural
Nominativesaṃsmṛtaḥ saṃsmṛtau saṃsmṛtāḥ
Vocativesaṃsmṛta saṃsmṛtau saṃsmṛtāḥ
Accusativesaṃsmṛtam saṃsmṛtau saṃsmṛtān
Instrumentalsaṃsmṛtena saṃsmṛtābhyām saṃsmṛtaiḥ saṃsmṛtebhiḥ
Dativesaṃsmṛtāya saṃsmṛtābhyām saṃsmṛtebhyaḥ
Ablativesaṃsmṛtāt saṃsmṛtābhyām saṃsmṛtebhyaḥ
Genitivesaṃsmṛtasya saṃsmṛtayoḥ saṃsmṛtānām
Locativesaṃsmṛte saṃsmṛtayoḥ saṃsmṛteṣu

Compound saṃsmṛta -

Adverb -saṃsmṛtam -saṃsmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria