Declension table of ?saṃskhalita

Deva

NeuterSingularDualPlural
Nominativesaṃskhalitam saṃskhalite saṃskhalitāni
Vocativesaṃskhalita saṃskhalite saṃskhalitāni
Accusativesaṃskhalitam saṃskhalite saṃskhalitāni
Instrumentalsaṃskhalitena saṃskhalitābhyām saṃskhalitaiḥ
Dativesaṃskhalitāya saṃskhalitābhyām saṃskhalitebhyaḥ
Ablativesaṃskhalitāt saṃskhalitābhyām saṃskhalitebhyaḥ
Genitivesaṃskhalitasya saṃskhalitayoḥ saṃskhalitānām
Locativesaṃskhalite saṃskhalitayoḥ saṃskhaliteṣu

Compound saṃskhalita -

Adverb -saṃskhalitam -saṃskhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria