Declension table of ?saṃskartavya

Deva

MasculineSingularDualPlural
Nominativesaṃskartavyaḥ saṃskartavyau saṃskartavyāḥ
Vocativesaṃskartavya saṃskartavyau saṃskartavyāḥ
Accusativesaṃskartavyam saṃskartavyau saṃskartavyān
Instrumentalsaṃskartavyena saṃskartavyābhyām saṃskartavyaiḥ saṃskartavyebhiḥ
Dativesaṃskartavyāya saṃskartavyābhyām saṃskartavyebhyaḥ
Ablativesaṃskartavyāt saṃskartavyābhyām saṃskartavyebhyaḥ
Genitivesaṃskartavyasya saṃskartavyayoḥ saṃskartavyānām
Locativesaṃskartavye saṃskartavyayoḥ saṃskartavyeṣu

Compound saṃskartavya -

Adverb -saṃskartavyam -saṃskartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria