Declension table of saṃskaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃskaraṇam saṃskaraṇe saṃskaraṇāni
Vocativesaṃskaraṇa saṃskaraṇe saṃskaraṇāni
Accusativesaṃskaraṇam saṃskaraṇe saṃskaraṇāni
Instrumentalsaṃskaraṇena saṃskaraṇābhyām saṃskaraṇaiḥ
Dativesaṃskaraṇāya saṃskaraṇābhyām saṃskaraṇebhyaḥ
Ablativesaṃskaraṇāt saṃskaraṇābhyām saṃskaraṇebhyaḥ
Genitivesaṃskaraṇasya saṃskaraṇayoḥ saṃskaraṇānām
Locativesaṃskaraṇe saṃskaraṇayoḥ saṃskaraṇeṣu

Compound saṃskaraṇa -

Adverb -saṃskaraṇam -saṃskaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria