Declension table of ?saṃskāraviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃskāraviśiṣṭaḥ saṃskāraviśiṣṭau saṃskāraviśiṣṭāḥ
Vocativesaṃskāraviśiṣṭa saṃskāraviśiṣṭau saṃskāraviśiṣṭāḥ
Accusativesaṃskāraviśiṣṭam saṃskāraviśiṣṭau saṃskāraviśiṣṭān
Instrumentalsaṃskāraviśiṣṭena saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭaiḥ saṃskāraviśiṣṭebhiḥ
Dativesaṃskāraviśiṣṭāya saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭebhyaḥ
Ablativesaṃskāraviśiṣṭāt saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭebhyaḥ
Genitivesaṃskāraviśiṣṭasya saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭānām
Locativesaṃskāraviśiṣṭe saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭeṣu

Compound saṃskāraviśiṣṭa -

Adverb -saṃskāraviśiṣṭam -saṃskāraviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria