Declension table of ?saṃskāravattva

Deva

NeuterSingularDualPlural
Nominativesaṃskāravattvam saṃskāravattve saṃskāravattvāni
Vocativesaṃskāravattva saṃskāravattve saṃskāravattvāni
Accusativesaṃskāravattvam saṃskāravattve saṃskāravattvāni
Instrumentalsaṃskāravattvena saṃskāravattvābhyām saṃskāravattvaiḥ
Dativesaṃskāravattvāya saṃskāravattvābhyām saṃskāravattvebhyaḥ
Ablativesaṃskāravattvāt saṃskāravattvābhyām saṃskāravattvebhyaḥ
Genitivesaṃskāravattvasya saṃskāravattvayoḥ saṃskāravattvānām
Locativesaṃskāravattve saṃskāravattvayoḥ saṃskāravattveṣu

Compound saṃskāravattva -

Adverb -saṃskāravattvam -saṃskāravattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria