Declension table of ?saṃskāravādārtha

Deva

MasculineSingularDualPlural
Nominativesaṃskāravādārthaḥ saṃskāravādārthau saṃskāravādārthāḥ
Vocativesaṃskāravādārtha saṃskāravādārthau saṃskāravādārthāḥ
Accusativesaṃskāravādārtham saṃskāravādārthau saṃskāravādārthān
Instrumentalsaṃskāravādārthena saṃskāravādārthābhyām saṃskāravādārthaiḥ saṃskāravādārthebhiḥ
Dativesaṃskāravādārthāya saṃskāravādārthābhyām saṃskāravādārthebhyaḥ
Ablativesaṃskāravādārthāt saṃskāravādārthābhyām saṃskāravādārthebhyaḥ
Genitivesaṃskāravādārthasya saṃskāravādārthayoḥ saṃskāravādārthānām
Locativesaṃskāravādārthe saṃskāravādārthayoḥ saṃskāravādārtheṣu

Compound saṃskāravādārtha -

Adverb -saṃskāravādārtham -saṃskāravādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria