Declension table of ?saṃskārasiddhidīpikā

Deva

FeminineSingularDualPlural
Nominativesaṃskārasiddhidīpikā saṃskārasiddhidīpike saṃskārasiddhidīpikāḥ
Vocativesaṃskārasiddhidīpike saṃskārasiddhidīpike saṃskārasiddhidīpikāḥ
Accusativesaṃskārasiddhidīpikām saṃskārasiddhidīpike saṃskārasiddhidīpikāḥ
Instrumentalsaṃskārasiddhidīpikayā saṃskārasiddhidīpikābhyām saṃskārasiddhidīpikābhiḥ
Dativesaṃskārasiddhidīpikāyai saṃskārasiddhidīpikābhyām saṃskārasiddhidīpikābhyaḥ
Ablativesaṃskārasiddhidīpikāyāḥ saṃskārasiddhidīpikābhyām saṃskārasiddhidīpikābhyaḥ
Genitivesaṃskārasiddhidīpikāyāḥ saṃskārasiddhidīpikayoḥ saṃskārasiddhidīpikānām
Locativesaṃskārasiddhidīpikāyām saṃskārasiddhidīpikayoḥ saṃskārasiddhidīpikāsu

Adverb -saṃskārasiddhidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria