Declension table of ?saṃskārasaukhya

Deva

NeuterSingularDualPlural
Nominativesaṃskārasaukhyam saṃskārasaukhye saṃskārasaukhyāni
Vocativesaṃskārasaukhya saṃskārasaukhye saṃskārasaukhyāni
Accusativesaṃskārasaukhyam saṃskārasaukhye saṃskārasaukhyāni
Instrumentalsaṃskārasaukhyena saṃskārasaukhyābhyām saṃskārasaukhyaiḥ
Dativesaṃskārasaukhyāya saṃskārasaukhyābhyām saṃskārasaukhyebhyaḥ
Ablativesaṃskārasaukhyāt saṃskārasaukhyābhyām saṃskārasaukhyebhyaḥ
Genitivesaṃskārasaukhyasya saṃskārasaukhyayoḥ saṃskārasaukhyānām
Locativesaṃskārasaukhye saṃskārasaukhyayoḥ saṃskārasaukhyeṣu

Compound saṃskārasaukhya -

Adverb -saṃskārasaukhyam -saṃskārasaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria