Declension table of ?saṃskārasampannā

Deva

FeminineSingularDualPlural
Nominativesaṃskārasampannā saṃskārasampanne saṃskārasampannāḥ
Vocativesaṃskārasampanne saṃskārasampanne saṃskārasampannāḥ
Accusativesaṃskārasampannām saṃskārasampanne saṃskārasampannāḥ
Instrumentalsaṃskārasampannayā saṃskārasampannābhyām saṃskārasampannābhiḥ
Dativesaṃskārasampannāyai saṃskārasampannābhyām saṃskārasampannābhyaḥ
Ablativesaṃskārasampannāyāḥ saṃskārasampannābhyām saṃskārasampannābhyaḥ
Genitivesaṃskārasampannāyāḥ saṃskārasampannayoḥ saṃskārasampannānām
Locativesaṃskārasampannāyām saṃskārasampannayoḥ saṃskārasampannāsu

Adverb -saṃskārasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria