Declension table of ?saṃskārasampanna

Deva

NeuterSingularDualPlural
Nominativesaṃskārasampannam saṃskārasampanne saṃskārasampannāni
Vocativesaṃskārasampanna saṃskārasampanne saṃskārasampannāni
Accusativesaṃskārasampannam saṃskārasampanne saṃskārasampannāni
Instrumentalsaṃskārasampannena saṃskārasampannābhyām saṃskārasampannaiḥ
Dativesaṃskārasampannāya saṃskārasampannābhyām saṃskārasampannebhyaḥ
Ablativesaṃskārasampannāt saṃskārasampannābhyām saṃskārasampannebhyaḥ
Genitivesaṃskārasampannasya saṃskārasampannayoḥ saṃskārasampannānām
Locativesaṃskārasampanne saṃskārasampannayoḥ saṃskārasampanneṣu

Compound saṃskārasampanna -

Adverb -saṃskārasampannam -saṃskārasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria