Declension table of ?saṃskārasampanna

Deva

MasculineSingularDualPlural
Nominativesaṃskārasampannaḥ saṃskārasampannau saṃskārasampannāḥ
Vocativesaṃskārasampanna saṃskārasampannau saṃskārasampannāḥ
Accusativesaṃskārasampannam saṃskārasampannau saṃskārasampannān
Instrumentalsaṃskārasampannena saṃskārasampannābhyām saṃskārasampannaiḥ saṃskārasampannebhiḥ
Dativesaṃskārasampannāya saṃskārasampannābhyām saṃskārasampannebhyaḥ
Ablativesaṃskārasampannāt saṃskārasampannābhyām saṃskārasampannebhyaḥ
Genitivesaṃskārasampannasya saṃskārasampannayoḥ saṃskārasampannānām
Locativesaṃskārasampanne saṃskārasampannayoḥ saṃskārasampanneṣu

Compound saṃskārasampanna -

Adverb -saṃskārasampannam -saṃskārasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria