Declension table of ?saṃskāraratnamālā

Deva

FeminineSingularDualPlural
Nominativesaṃskāraratnamālā saṃskāraratnamāle saṃskāraratnamālāḥ
Vocativesaṃskāraratnamāle saṃskāraratnamāle saṃskāraratnamālāḥ
Accusativesaṃskāraratnamālām saṃskāraratnamāle saṃskāraratnamālāḥ
Instrumentalsaṃskāraratnamālayā saṃskāraratnamālābhyām saṃskāraratnamālābhiḥ
Dativesaṃskāraratnamālāyai saṃskāraratnamālābhyām saṃskāraratnamālābhyaḥ
Ablativesaṃskāraratnamālāyāḥ saṃskāraratnamālābhyām saṃskāraratnamālābhyaḥ
Genitivesaṃskāraratnamālāyāḥ saṃskāraratnamālayoḥ saṃskāraratnamālānām
Locativesaṃskāraratnamālāyām saṃskāraratnamālayoḥ saṃskāraratnamālāsu

Adverb -saṃskāraratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria