Declension table of ?saṃskārarahitā

Deva

FeminineSingularDualPlural
Nominativesaṃskārarahitā saṃskārarahite saṃskārarahitāḥ
Vocativesaṃskārarahite saṃskārarahite saṃskārarahitāḥ
Accusativesaṃskārarahitām saṃskārarahite saṃskārarahitāḥ
Instrumentalsaṃskārarahitayā saṃskārarahitābhyām saṃskārarahitābhiḥ
Dativesaṃskārarahitāyai saṃskārarahitābhyām saṃskārarahitābhyaḥ
Ablativesaṃskārarahitāyāḥ saṃskārarahitābhyām saṃskārarahitābhyaḥ
Genitivesaṃskārarahitāyāḥ saṃskārarahitayoḥ saṃskārarahitānām
Locativesaṃskārarahitāyām saṃskārarahitayoḥ saṃskārarahitāsu

Adverb -saṃskārarahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria