Declension table of ?saṃskārarahita

Deva

NeuterSingularDualPlural
Nominativesaṃskārarahitam saṃskārarahite saṃskārarahitāni
Vocativesaṃskārarahita saṃskārarahite saṃskārarahitāni
Accusativesaṃskārarahitam saṃskārarahite saṃskārarahitāni
Instrumentalsaṃskārarahitena saṃskārarahitābhyām saṃskārarahitaiḥ
Dativesaṃskārarahitāya saṃskārarahitābhyām saṃskārarahitebhyaḥ
Ablativesaṃskārarahitāt saṃskārarahitābhyām saṃskārarahitebhyaḥ
Genitivesaṃskārarahitasya saṃskārarahitayoḥ saṃskārarahitānām
Locativesaṃskārarahite saṃskārarahitayoḥ saṃskārarahiteṣu

Compound saṃskārarahita -

Adverb -saṃskārarahitam -saṃskārarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria