Declension table of ?saṃskārarahita

Deva

MasculineSingularDualPlural
Nominativesaṃskārarahitaḥ saṃskārarahitau saṃskārarahitāḥ
Vocativesaṃskārarahita saṃskārarahitau saṃskārarahitāḥ
Accusativesaṃskārarahitam saṃskārarahitau saṃskārarahitān
Instrumentalsaṃskārarahitena saṃskārarahitābhyām saṃskārarahitaiḥ saṃskārarahitebhiḥ
Dativesaṃskārarahitāya saṃskārarahitābhyām saṃskārarahitebhyaḥ
Ablativesaṃskārarahitāt saṃskārarahitābhyām saṃskārarahitebhyaḥ
Genitivesaṃskārarahitasya saṃskārarahitayoḥ saṃskārarahitānām
Locativesaṃskārarahite saṃskārarahitayoḥ saṃskārarahiteṣu

Compound saṃskārarahita -

Adverb -saṃskārarahitam -saṃskārarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria