Declension table of ?saṃskāraprayoga

Deva

MasculineSingularDualPlural
Nominativesaṃskāraprayogaḥ saṃskāraprayogau saṃskāraprayogāḥ
Vocativesaṃskāraprayoga saṃskāraprayogau saṃskāraprayogāḥ
Accusativesaṃskāraprayogam saṃskāraprayogau saṃskāraprayogān
Instrumentalsaṃskāraprayogeṇa saṃskāraprayogābhyām saṃskāraprayogaiḥ saṃskāraprayogebhiḥ
Dativesaṃskāraprayogāya saṃskāraprayogābhyām saṃskāraprayogebhyaḥ
Ablativesaṃskāraprayogāt saṃskāraprayogābhyām saṃskāraprayogebhyaḥ
Genitivesaṃskāraprayogasya saṃskāraprayogayoḥ saṃskāraprayogāṇām
Locativesaṃskāraprayoge saṃskāraprayogayoḥ saṃskāraprayogeṣu

Compound saṃskāraprayoga -

Adverb -saṃskāraprayogam -saṃskāraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria