Declension table of ?saṃskārapaddhatirahasya

Deva

NeuterSingularDualPlural
Nominativesaṃskārapaddhatirahasyam saṃskārapaddhatirahasye saṃskārapaddhatirahasyāni
Vocativesaṃskārapaddhatirahasya saṃskārapaddhatirahasye saṃskārapaddhatirahasyāni
Accusativesaṃskārapaddhatirahasyam saṃskārapaddhatirahasye saṃskārapaddhatirahasyāni
Instrumentalsaṃskārapaddhatirahasyena saṃskārapaddhatirahasyābhyām saṃskārapaddhatirahasyaiḥ
Dativesaṃskārapaddhatirahasyāya saṃskārapaddhatirahasyābhyām saṃskārapaddhatirahasyebhyaḥ
Ablativesaṃskārapaddhatirahasyāt saṃskārapaddhatirahasyābhyām saṃskārapaddhatirahasyebhyaḥ
Genitivesaṃskārapaddhatirahasyasya saṃskārapaddhatirahasyayoḥ saṃskārapaddhatirahasyānām
Locativesaṃskārapaddhatirahasye saṃskārapaddhatirahasyayoḥ saṃskārapaddhatirahasyeṣu

Compound saṃskārapaddhatirahasya -

Adverb -saṃskārapaddhatirahasyam -saṃskārapaddhatirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria