Declension table of ?saṃskāranirṇaya

Deva

MasculineSingularDualPlural
Nominativesaṃskāranirṇayaḥ saṃskāranirṇayau saṃskāranirṇayāḥ
Vocativesaṃskāranirṇaya saṃskāranirṇayau saṃskāranirṇayāḥ
Accusativesaṃskāranirṇayam saṃskāranirṇayau saṃskāranirṇayān
Instrumentalsaṃskāranirṇayena saṃskāranirṇayābhyām saṃskāranirṇayaiḥ saṃskāranirṇayebhiḥ
Dativesaṃskāranirṇayāya saṃskāranirṇayābhyām saṃskāranirṇayebhyaḥ
Ablativesaṃskāranirṇayāt saṃskāranirṇayābhyām saṃskāranirṇayebhyaḥ
Genitivesaṃskāranirṇayasya saṃskāranirṇayayoḥ saṃskāranirṇayānām
Locativesaṃskāranirṇaye saṃskāranirṇayayoḥ saṃskāranirṇayeṣu

Compound saṃskāranirṇaya -

Adverb -saṃskāranirṇayam -saṃskāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria