Declension table of ?saṃskāranṛsiṃha

Deva

MasculineSingularDualPlural
Nominativesaṃskāranṛsiṃhaḥ saṃskāranṛsiṃhau saṃskāranṛsiṃhāḥ
Vocativesaṃskāranṛsiṃha saṃskāranṛsiṃhau saṃskāranṛsiṃhāḥ
Accusativesaṃskāranṛsiṃham saṃskāranṛsiṃhau saṃskāranṛsiṃhān
Instrumentalsaṃskāranṛsiṃhena saṃskāranṛsiṃhābhyām saṃskāranṛsiṃhaiḥ saṃskāranṛsiṃhebhiḥ
Dativesaṃskāranṛsiṃhāya saṃskāranṛsiṃhābhyām saṃskāranṛsiṃhebhyaḥ
Ablativesaṃskāranṛsiṃhāt saṃskāranṛsiṃhābhyām saṃskāranṛsiṃhebhyaḥ
Genitivesaṃskāranṛsiṃhasya saṃskāranṛsiṃhayoḥ saṃskāranṛsiṃhānām
Locativesaṃskāranṛsiṃhe saṃskāranṛsiṃhayoḥ saṃskāranṛsiṃheṣu

Compound saṃskāranṛsiṃha -

Adverb -saṃskāranṛsiṃham -saṃskāranṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria