Declension table of ?saṃskāramayūkha

Deva

MasculineSingularDualPlural
Nominativesaṃskāramayūkhaḥ saṃskāramayūkhau saṃskāramayūkhāḥ
Vocativesaṃskāramayūkha saṃskāramayūkhau saṃskāramayūkhāḥ
Accusativesaṃskāramayūkham saṃskāramayūkhau saṃskāramayūkhān
Instrumentalsaṃskāramayūkheṇa saṃskāramayūkhābhyām saṃskāramayūkhaiḥ saṃskāramayūkhebhiḥ
Dativesaṃskāramayūkhāya saṃskāramayūkhābhyām saṃskāramayūkhebhyaḥ
Ablativesaṃskāramayūkhāt saṃskāramayūkhābhyām saṃskāramayūkhebhyaḥ
Genitivesaṃskāramayūkhasya saṃskāramayūkhayoḥ saṃskāramayūkhāṇām
Locativesaṃskāramayūkhe saṃskāramayūkhayoḥ saṃskāramayūkheṣu

Compound saṃskāramayūkha -

Adverb -saṃskāramayūkham -saṃskāramayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria