Declension table of ?saṃskāramayī

Deva

FeminineSingularDualPlural
Nominativesaṃskāramayī saṃskāramayyau saṃskāramayyaḥ
Vocativesaṃskāramayi saṃskāramayyau saṃskāramayyaḥ
Accusativesaṃskāramayīm saṃskāramayyau saṃskāramayīḥ
Instrumentalsaṃskāramayyā saṃskāramayībhyām saṃskāramayībhiḥ
Dativesaṃskāramayyai saṃskāramayībhyām saṃskāramayībhyaḥ
Ablativesaṃskāramayyāḥ saṃskāramayībhyām saṃskāramayībhyaḥ
Genitivesaṃskāramayyāḥ saṃskāramayyoḥ saṃskāramayīṇām
Locativesaṃskāramayyām saṃskāramayyoḥ saṃskāramayīṣu

Compound saṃskāramayi - saṃskāramayī -

Adverb -saṃskāramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria