Declension table of ?saṃskāramaya

Deva

NeuterSingularDualPlural
Nominativesaṃskāramayam saṃskāramaye saṃskāramayāṇi
Vocativesaṃskāramaya saṃskāramaye saṃskāramayāṇi
Accusativesaṃskāramayam saṃskāramaye saṃskāramayāṇi
Instrumentalsaṃskāramayeṇa saṃskāramayābhyām saṃskāramayaiḥ
Dativesaṃskāramayāya saṃskāramayābhyām saṃskāramayebhyaḥ
Ablativesaṃskāramayāt saṃskāramayābhyām saṃskāramayebhyaḥ
Genitivesaṃskāramayasya saṃskāramayayoḥ saṃskāramayāṇām
Locativesaṃskāramaye saṃskāramayayoḥ saṃskāramayeṣu

Compound saṃskāramaya -

Adverb -saṃskāramayam -saṃskāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria