Declension table of ?saṃskāramaya

Deva

MasculineSingularDualPlural
Nominativesaṃskāramayaḥ saṃskāramayau saṃskāramayāḥ
Vocativesaṃskāramaya saṃskāramayau saṃskāramayāḥ
Accusativesaṃskāramayam saṃskāramayau saṃskāramayān
Instrumentalsaṃskāramayeṇa saṃskāramayābhyām saṃskāramayaiḥ saṃskāramayebhiḥ
Dativesaṃskāramayāya saṃskāramayābhyām saṃskāramayebhyaḥ
Ablativesaṃskāramayāt saṃskāramayābhyām saṃskāramayebhyaḥ
Genitivesaṃskāramayasya saṃskāramayayoḥ saṃskāramayāṇām
Locativesaṃskāramaye saṃskāramayayoḥ saṃskāramayeṣu

Compound saṃskāramaya -

Adverb -saṃskāramayam -saṃskāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria