Declension table of ?saṃskārakatva

Deva

NeuterSingularDualPlural
Nominativesaṃskārakatvam saṃskārakatve saṃskārakatvāni
Vocativesaṃskārakatva saṃskārakatve saṃskārakatvāni
Accusativesaṃskārakatvam saṃskārakatve saṃskārakatvāni
Instrumentalsaṃskārakatvena saṃskārakatvābhyām saṃskārakatvaiḥ
Dativesaṃskārakatvāya saṃskārakatvābhyām saṃskārakatvebhyaḥ
Ablativesaṃskārakatvāt saṃskārakatvābhyām saṃskārakatvebhyaḥ
Genitivesaṃskārakatvasya saṃskārakatvayoḥ saṃskārakatvānām
Locativesaṃskārakatve saṃskārakatvayoḥ saṃskārakatveṣu

Compound saṃskārakatva -

Adverb -saṃskārakatvam -saṃskārakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria